Declension table of ?aśmavatā

Deva

FeminineSingularDualPlural
Nominativeaśmavatā aśmavate aśmavatāḥ
Vocativeaśmavate aśmavate aśmavatāḥ
Accusativeaśmavatām aśmavate aśmavatāḥ
Instrumentalaśmavatayā aśmavatābhyām aśmavatābhiḥ
Dativeaśmavatāyai aśmavatābhyām aśmavatābhyaḥ
Ablativeaśmavatāyāḥ aśmavatābhyām aśmavatābhyaḥ
Genitiveaśmavatāyāḥ aśmavatayoḥ aśmavatānām
Locativeaśmavatāyām aśmavatayoḥ aśmavatāsu

Adverb -aśmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria