Declension table of aśmavat

Deva

MasculineSingularDualPlural
Nominativeaśmavān aśmavantau aśmavantaḥ
Vocativeaśmavan aśmavantau aśmavantaḥ
Accusativeaśmavantam aśmavantau aśmavataḥ
Instrumentalaśmavatā aśmavadbhyām aśmavadbhiḥ
Dativeaśmavate aśmavadbhyām aśmavadbhyaḥ
Ablativeaśmavataḥ aśmavadbhyām aśmavadbhyaḥ
Genitiveaśmavataḥ aśmavatoḥ aśmavatām
Locativeaśmavati aśmavatoḥ aśmavatsu

Compound aśmavat -

Adverb -aśmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria