Declension table of ?aśmavarman

Deva

NeuterSingularDualPlural
Nominativeaśmavarma aśmavarmaṇī aśmavarmāṇi
Vocativeaśmavarman aśmavarma aśmavarmaṇī aśmavarmāṇi
Accusativeaśmavarma aśmavarmaṇī aśmavarmāṇi
Instrumentalaśmavarmaṇā aśmavarmabhyām aśmavarmabhiḥ
Dativeaśmavarmaṇe aśmavarmabhyām aśmavarmabhyaḥ
Ablativeaśmavarmaṇaḥ aśmavarmabhyām aśmavarmabhyaḥ
Genitiveaśmavarmaṇaḥ aśmavarmaṇoḥ aśmavarmaṇām
Locativeaśmavarmaṇi aśmavarmaṇoḥ aśmavarmasu

Compound aśmavarma -

Adverb -aśmavarma -aśmavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria