Declension table of ?aśmavarṣavatā

Deva

FeminineSingularDualPlural
Nominativeaśmavarṣavatā aśmavarṣavate aśmavarṣavatāḥ
Vocativeaśmavarṣavate aśmavarṣavate aśmavarṣavatāḥ
Accusativeaśmavarṣavatām aśmavarṣavate aśmavarṣavatāḥ
Instrumentalaśmavarṣavatayā aśmavarṣavatābhyām aśmavarṣavatābhiḥ
Dativeaśmavarṣavatāyai aśmavarṣavatābhyām aśmavarṣavatābhyaḥ
Ablativeaśmavarṣavatāyāḥ aśmavarṣavatābhyām aśmavarṣavatābhyaḥ
Genitiveaśmavarṣavatāyāḥ aśmavarṣavatayoḥ aśmavarṣavatānām
Locativeaśmavarṣavatāyām aśmavarṣavatayoḥ aśmavarṣavatāsu

Adverb -aśmavarṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria