Declension table of ?aśmavarṣavat

Deva

MasculineSingularDualPlural
Nominativeaśmavarṣavān aśmavarṣavantau aśmavarṣavantaḥ
Vocativeaśmavarṣavan aśmavarṣavantau aśmavarṣavantaḥ
Accusativeaśmavarṣavantam aśmavarṣavantau aśmavarṣavataḥ
Instrumentalaśmavarṣavatā aśmavarṣavadbhyām aśmavarṣavadbhiḥ
Dativeaśmavarṣavate aśmavarṣavadbhyām aśmavarṣavadbhyaḥ
Ablativeaśmavarṣavataḥ aśmavarṣavadbhyām aśmavarṣavadbhyaḥ
Genitiveaśmavarṣavataḥ aśmavarṣavatoḥ aśmavarṣavatām
Locativeaśmavarṣavati aśmavarṣavatoḥ aśmavarṣavatsu

Compound aśmavarṣavat -

Adverb -aśmavarṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria