Declension table of ?aśmavarṣa

Deva

NeuterSingularDualPlural
Nominativeaśmavarṣam aśmavarṣe aśmavarṣāṇi
Vocativeaśmavarṣa aśmavarṣe aśmavarṣāṇi
Accusativeaśmavarṣam aśmavarṣe aśmavarṣāṇi
Instrumentalaśmavarṣeṇa aśmavarṣābhyām aśmavarṣaiḥ
Dativeaśmavarṣāya aśmavarṣābhyām aśmavarṣebhyaḥ
Ablativeaśmavarṣāt aśmavarṣābhyām aśmavarṣebhyaḥ
Genitiveaśmavarṣasya aśmavarṣayoḥ aśmavarṣāṇām
Locativeaśmavarṣe aśmavarṣayoḥ aśmavarṣeṣu

Compound aśmavarṣa -

Adverb -aśmavarṣam -aśmavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria