Declension table of aśmasāramaya

Deva

NeuterSingularDualPlural
Nominativeaśmasāramayam aśmasāramaye aśmasāramayāṇi
Vocativeaśmasāramaya aśmasāramaye aśmasāramayāṇi
Accusativeaśmasāramayam aśmasāramaye aśmasāramayāṇi
Instrumentalaśmasāramayeṇa aśmasāramayābhyām aśmasāramayaiḥ
Dativeaśmasāramayāya aśmasāramayābhyām aśmasāramayebhyaḥ
Ablativeaśmasāramayāt aśmasāramayābhyām aśmasāramayebhyaḥ
Genitiveaśmasāramayasya aśmasāramayayoḥ aśmasāramayāṇām
Locativeaśmasāramaye aśmasāramayayoḥ aśmasāramayeṣu

Compound aśmasāramaya -

Adverb -aśmasāramayam -aśmasāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria