Declension table of ?aśmarīghna

Deva

MasculineSingularDualPlural
Nominativeaśmarīghnaḥ aśmarīghnau aśmarīghnāḥ
Vocativeaśmarīghna aśmarīghnau aśmarīghnāḥ
Accusativeaśmarīghnam aśmarīghnau aśmarīghnān
Instrumentalaśmarīghnena aśmarīghnābhyām aśmarīghnaiḥ aśmarīghnebhiḥ
Dativeaśmarīghnāya aśmarīghnābhyām aśmarīghnebhyaḥ
Ablativeaśmarīghnāt aśmarīghnābhyām aśmarīghnebhyaḥ
Genitiveaśmarīghnasya aśmarīghnayoḥ aśmarīghnānām
Locativeaśmarīghne aśmarīghnayoḥ aśmarīghneṣu

Compound aśmarīghna -

Adverb -aśmarīghnam -aśmarīghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria