Declension table of ?aśmapuṣpa

Deva

NeuterSingularDualPlural
Nominativeaśmapuṣpam aśmapuṣpe aśmapuṣpāṇi
Vocativeaśmapuṣpa aśmapuṣpe aśmapuṣpāṇi
Accusativeaśmapuṣpam aśmapuṣpe aśmapuṣpāṇi
Instrumentalaśmapuṣpeṇa aśmapuṣpābhyām aśmapuṣpaiḥ
Dativeaśmapuṣpāya aśmapuṣpābhyām aśmapuṣpebhyaḥ
Ablativeaśmapuṣpāt aśmapuṣpābhyām aśmapuṣpebhyaḥ
Genitiveaśmapuṣpasya aśmapuṣpayoḥ aśmapuṣpāṇām
Locativeaśmapuṣpe aśmapuṣpayoḥ aśmapuṣpeṣu

Compound aśmapuṣpa -

Adverb -aśmapuṣpam -aśmapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria