Declension table of ?aśmanvat

Deva

NeuterSingularDualPlural
Nominativeaśmanvat aśmanvantī aśmanvatī aśmanvanti
Vocativeaśmanvat aśmanvantī aśmanvatī aśmanvanti
Accusativeaśmanvat aśmanvantī aśmanvatī aśmanvanti
Instrumentalaśmanvatā aśmanvadbhyām aśmanvadbhiḥ
Dativeaśmanvate aśmanvadbhyām aśmanvadbhyaḥ
Ablativeaśmanvataḥ aśmanvadbhyām aśmanvadbhyaḥ
Genitiveaśmanvataḥ aśmanvatoḥ aśmanvatām
Locativeaśmanvati aśmanvatoḥ aśmanvatsu

Adverb -aśmanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria