Declension table of ?aśmanvat

Deva

MasculineSingularDualPlural
Nominativeaśmanvān aśmanvantau aśmanvantaḥ
Vocativeaśmanvan aśmanvantau aśmanvantaḥ
Accusativeaśmanvantam aśmanvantau aśmanvataḥ
Instrumentalaśmanvatā aśmanvadbhyām aśmanvadbhiḥ
Dativeaśmanvate aśmanvadbhyām aśmanvadbhyaḥ
Ablativeaśmanvataḥ aśmanvadbhyām aśmanvadbhyaḥ
Genitiveaśmanvataḥ aśmanvatoḥ aśmanvatām
Locativeaśmanvati aśmanvatoḥ aśmanvatsu

Compound aśmanvat -

Adverb -aśmanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria