Declension table of ?aśmantaka

Deva

MasculineSingularDualPlural
Nominativeaśmantakaḥ aśmantakau aśmantakāḥ
Vocativeaśmantaka aśmantakau aśmantakāḥ
Accusativeaśmantakam aśmantakau aśmantakān
Instrumentalaśmantakena aśmantakābhyām aśmantakaiḥ aśmantakebhiḥ
Dativeaśmantakāya aśmantakābhyām aśmantakebhyaḥ
Ablativeaśmantakāt aśmantakābhyām aśmantakebhyaḥ
Genitiveaśmantakasya aśmantakayoḥ aśmantakānām
Locativeaśmantake aśmantakayoḥ aśmantakeṣu

Compound aśmantaka -

Adverb -aśmantakam -aśmantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria