Declension table of ?aśmanta

Deva

NeuterSingularDualPlural
Nominativeaśmantam aśmante aśmantāni
Vocativeaśmanta aśmante aśmantāni
Accusativeaśmantam aśmante aśmantāni
Instrumentalaśmantena aśmantābhyām aśmantaiḥ
Dativeaśmantāya aśmantābhyām aśmantebhyaḥ
Ablativeaśmantāt aśmantābhyām aśmantebhyaḥ
Genitiveaśmantasya aśmantayoḥ aśmantānām
Locativeaśmante aśmantayoḥ aśmanteṣu

Compound aśmanta -

Adverb -aśmantam -aśmantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria