Declension table of ?aśmanta

Deva

MasculineSingularDualPlural
Nominativeaśmantaḥ aśmantau aśmantāḥ
Vocativeaśmanta aśmantau aśmantāḥ
Accusativeaśmantam aśmantau aśmantān
Instrumentalaśmantena aśmantābhyām aśmantaiḥ aśmantebhiḥ
Dativeaśmantāya aśmantābhyām aśmantebhyaḥ
Ablativeaśmantāt aśmantābhyām aśmantebhyaḥ
Genitiveaśmantasya aśmantayoḥ aśmantānām
Locativeaśmante aśmantayoḥ aśmanteṣu

Compound aśmanta -

Adverb -aśmantam -aśmantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria