Declension table of ?aśmanmayī

Deva

FeminineSingularDualPlural
Nominativeaśmanmayī aśmanmayyau aśmanmayyaḥ
Vocativeaśmanmayi aśmanmayyau aśmanmayyaḥ
Accusativeaśmanmayīm aśmanmayyau aśmanmayīḥ
Instrumentalaśmanmayyā aśmanmayībhyām aśmanmayībhiḥ
Dativeaśmanmayyai aśmanmayībhyām aśmanmayībhyaḥ
Ablativeaśmanmayyāḥ aśmanmayībhyām aśmanmayībhyaḥ
Genitiveaśmanmayyāḥ aśmanmayyoḥ aśmanmayīnām
Locativeaśmanmayyām aśmanmayyoḥ aśmanmayīṣu

Compound aśmanmayi - aśmanmayī -

Adverb -aśmanmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria