Declension table of ?aśmanmaya

Deva

MasculineSingularDualPlural
Nominativeaśmanmayaḥ aśmanmayau aśmanmayāḥ
Vocativeaśmanmaya aśmanmayau aśmanmayāḥ
Accusativeaśmanmayam aśmanmayau aśmanmayān
Instrumentalaśmanmayena aśmanmayābhyām aśmanmayaiḥ aśmanmayebhiḥ
Dativeaśmanmayāya aśmanmayābhyām aśmanmayebhyaḥ
Ablativeaśmanmayāt aśmanmayābhyām aśmanmayebhyaḥ
Genitiveaśmanmayasya aśmanmayayoḥ aśmanmayānām
Locativeaśmanmaye aśmanmayayoḥ aśmanmayeṣu

Compound aśmanmaya -

Adverb -aśmanmayam -aśmanmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria