Declension table of ?aśmanagara

Deva

NeuterSingularDualPlural
Nominativeaśmanagaram aśmanagare aśmanagarāṇi
Vocativeaśmanagara aśmanagare aśmanagarāṇi
Accusativeaśmanagaram aśmanagare aśmanagarāṇi
Instrumentalaśmanagareṇa aśmanagarābhyām aśmanagaraiḥ
Dativeaśmanagarāya aśmanagarābhyām aśmanagarebhyaḥ
Ablativeaśmanagarāt aśmanagarābhyām aśmanagarebhyaḥ
Genitiveaśmanagarasya aśmanagarayoḥ aśmanagarāṇām
Locativeaśmanagare aśmanagarayoḥ aśmanagareṣu

Compound aśmanagara -

Adverb -aśmanagaram -aśmanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria