Declension table of ?aśmamūrdhanā

Deva

FeminineSingularDualPlural
Nominativeaśmamūrdhanā aśmamūrdhane aśmamūrdhanāḥ
Vocativeaśmamūrdhane aśmamūrdhane aśmamūrdhanāḥ
Accusativeaśmamūrdhanām aśmamūrdhane aśmamūrdhanāḥ
Instrumentalaśmamūrdhanayā aśmamūrdhanābhyām aśmamūrdhanābhiḥ
Dativeaśmamūrdhanāyai aśmamūrdhanābhyām aśmamūrdhanābhyaḥ
Ablativeaśmamūrdhanāyāḥ aśmamūrdhanābhyām aśmamūrdhanābhyaḥ
Genitiveaśmamūrdhanāyāḥ aśmamūrdhanayoḥ aśmamūrdhanānām
Locativeaśmamūrdhanāyām aśmamūrdhanayoḥ aśmamūrdhanāsu

Adverb -aśmamūrdhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria