Declension table of ?aśmamūrdhan

Deva

NeuterSingularDualPlural
Nominativeaśmamūrdha aśmamūrdhnī aśmamūrdhanī aśmamūrdhāni
Vocativeaśmamūrdhan aśmamūrdha aśmamūrdhnī aśmamūrdhanī aśmamūrdhāni
Accusativeaśmamūrdha aśmamūrdhnī aśmamūrdhanī aśmamūrdhāni
Instrumentalaśmamūrdhnā aśmamūrdhabhyām aśmamūrdhabhiḥ
Dativeaśmamūrdhne aśmamūrdhabhyām aśmamūrdhabhyaḥ
Ablativeaśmamūrdhnaḥ aśmamūrdhabhyām aśmamūrdhabhyaḥ
Genitiveaśmamūrdhnaḥ aśmamūrdhnoḥ aśmamūrdhnām
Locativeaśmamūrdhni aśmamūrdhani aśmamūrdhnoḥ aśmamūrdhasu

Compound aśmamūrdha -

Adverb -aśmamūrdha -aśmamūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria