Declension table of ?aśmaloṣṭranyāya

Deva

MasculineSingularDualPlural
Nominativeaśmaloṣṭranyāyaḥ aśmaloṣṭranyāyau aśmaloṣṭranyāyāḥ
Vocativeaśmaloṣṭranyāya aśmaloṣṭranyāyau aśmaloṣṭranyāyāḥ
Accusativeaśmaloṣṭranyāyam aśmaloṣṭranyāyau aśmaloṣṭranyāyān
Instrumentalaśmaloṣṭranyāyena aśmaloṣṭranyāyābhyām aśmaloṣṭranyāyaiḥ aśmaloṣṭranyāyebhiḥ
Dativeaśmaloṣṭranyāyāya aśmaloṣṭranyāyābhyām aśmaloṣṭranyāyebhyaḥ
Ablativeaśmaloṣṭranyāyāt aśmaloṣṭranyāyābhyām aśmaloṣṭranyāyebhyaḥ
Genitiveaśmaloṣṭranyāyasya aśmaloṣṭranyāyayoḥ aśmaloṣṭranyāyānām
Locativeaśmaloṣṭranyāye aśmaloṣṭranyāyayoḥ aśmaloṣṭranyāyeṣu

Compound aśmaloṣṭranyāya -

Adverb -aśmaloṣṭranyāyam -aśmaloṣṭranyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria