Declension table of ?aśmakasumantu

Deva

MasculineSingularDualPlural
Nominativeaśmakasumantuḥ aśmakasumantū aśmakasumantavaḥ
Vocativeaśmakasumanto aśmakasumantū aśmakasumantavaḥ
Accusativeaśmakasumantum aśmakasumantū aśmakasumantūn
Instrumentalaśmakasumantunā aśmakasumantubhyām aśmakasumantubhiḥ
Dativeaśmakasumantave aśmakasumantubhyām aśmakasumantubhyaḥ
Ablativeaśmakasumantoḥ aśmakasumantubhyām aśmakasumantubhyaḥ
Genitiveaśmakasumantoḥ aśmakasumantvoḥ aśmakasumantūnām
Locativeaśmakasumantau aśmakasumantvoḥ aśmakasumantuṣu

Compound aśmakasumantu -

Adverb -aśmakasumantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria