Declension table of ?aśmagarbhamayī

Deva

FeminineSingularDualPlural
Nominativeaśmagarbhamayī aśmagarbhamayyau aśmagarbhamayyaḥ
Vocativeaśmagarbhamayi aśmagarbhamayyau aśmagarbhamayyaḥ
Accusativeaśmagarbhamayīm aśmagarbhamayyau aśmagarbhamayīḥ
Instrumentalaśmagarbhamayyā aśmagarbhamayībhyām aśmagarbhamayībhiḥ
Dativeaśmagarbhamayyai aśmagarbhamayībhyām aśmagarbhamayībhyaḥ
Ablativeaśmagarbhamayyāḥ aśmagarbhamayībhyām aśmagarbhamayībhyaḥ
Genitiveaśmagarbhamayyāḥ aśmagarbhamayyoḥ aśmagarbhamayīṇām
Locativeaśmagarbhamayyām aśmagarbhamayyoḥ aśmagarbhamayīṣu

Compound aśmagarbhamayi - aśmagarbhamayī -

Adverb -aśmagarbhamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria