Declension table of ?aśmagarbhamaya

Deva

MasculineSingularDualPlural
Nominativeaśmagarbhamayaḥ aśmagarbhamayau aśmagarbhamayāḥ
Vocativeaśmagarbhamaya aśmagarbhamayau aśmagarbhamayāḥ
Accusativeaśmagarbhamayam aśmagarbhamayau aśmagarbhamayān
Instrumentalaśmagarbhamayeṇa aśmagarbhamayābhyām aśmagarbhamayaiḥ aśmagarbhamayebhiḥ
Dativeaśmagarbhamayāya aśmagarbhamayābhyām aśmagarbhamayebhyaḥ
Ablativeaśmagarbhamayāt aśmagarbhamayābhyām aśmagarbhamayebhyaḥ
Genitiveaśmagarbhamayasya aśmagarbhamayayoḥ aśmagarbhamayāṇām
Locativeaśmagarbhamaye aśmagarbhamayayoḥ aśmagarbhamayeṣu

Compound aśmagarbhamaya -

Adverb -aśmagarbhamayam -aśmagarbhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria