Declension table of ?aśmagarbhaja

Deva

NeuterSingularDualPlural
Nominativeaśmagarbhajam aśmagarbhaje aśmagarbhajāni
Vocativeaśmagarbhaja aśmagarbhaje aśmagarbhajāni
Accusativeaśmagarbhajam aśmagarbhaje aśmagarbhajāni
Instrumentalaśmagarbhajena aśmagarbhajābhyām aśmagarbhajaiḥ
Dativeaśmagarbhajāya aśmagarbhajābhyām aśmagarbhajebhyaḥ
Ablativeaśmagarbhajāt aśmagarbhajābhyām aśmagarbhajebhyaḥ
Genitiveaśmagarbhajasya aśmagarbhajayoḥ aśmagarbhajānām
Locativeaśmagarbhaje aśmagarbhajayoḥ aśmagarbhajeṣu

Compound aśmagarbhaja -

Adverb -aśmagarbhajam -aśmagarbhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria