Declension table of ?aśmagarbha

Deva

NeuterSingularDualPlural
Nominativeaśmagarbham aśmagarbhe aśmagarbhāṇi
Vocativeaśmagarbha aśmagarbhe aśmagarbhāṇi
Accusativeaśmagarbham aśmagarbhe aśmagarbhāṇi
Instrumentalaśmagarbheṇa aśmagarbhābhyām aśmagarbhaiḥ
Dativeaśmagarbhāya aśmagarbhābhyām aśmagarbhebhyaḥ
Ablativeaśmagarbhāt aśmagarbhābhyām aśmagarbhebhyaḥ
Genitiveaśmagarbhasya aśmagarbhayoḥ aśmagarbhāṇām
Locativeaśmagarbhe aśmagarbhayoḥ aśmagarbheṣu

Compound aśmagarbha -

Adverb -aśmagarbham -aśmagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria