Declension table of ?aśmadidyu_ā

Deva

FeminineSingularDualPlural
Nominativeaśmadidyu_ā aśmadidyu_e aśmadidyu_āḥ
Vocativeaśmadidyu_e aśmadidyu_e aśmadidyu_āḥ
Accusativeaśmadidyu_ām aśmadidyu_e aśmadidyu_āḥ
Instrumentalaśmadidyu_ayā aśmadidyu_ābhyām aśmadidyu_ābhiḥ
Dativeaśmadidyu_āyai aśmadidyu_ābhyām aśmadidyu_ābhyaḥ
Ablativeaśmadidyu_āyāḥ aśmadidyu_ābhyām aśmadidyu_ābhyaḥ
Genitiveaśmadidyu_āyāḥ aśmadidyu_ayoḥ aśmadidyu_ānām
Locativeaśmadidyu_āyām aśmadidyu_ayoḥ aśmadidyu_āsu

Adverb -aśmadidyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria