Declension table of ?aśmadidyu

Deva

MasculineSingularDualPlural
Nominativeaśmadidyuḥ aśmadidyū aśmadidyavaḥ
Vocativeaśmadidyo aśmadidyū aśmadidyavaḥ
Accusativeaśmadidyum aśmadidyū aśmadidyūn
Instrumentalaśmadidyunā aśmadidyubhyām aśmadidyubhiḥ
Dativeaśmadidyave aśmadidyubhyām aśmadidyubhyaḥ
Ablativeaśmadidyoḥ aśmadidyubhyām aśmadidyubhyaḥ
Genitiveaśmadidyoḥ aśmadidyvoḥ aśmadidyūnām
Locativeaśmadidyau aśmadidyvoḥ aśmadidyuṣu

Compound aśmadidyu -

Adverb -aśmadidyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria