Declension table of ?aśmacūrṇa

Deva

NeuterSingularDualPlural
Nominativeaśmacūrṇam aśmacūrṇe aśmacūrṇāni
Vocativeaśmacūrṇa aśmacūrṇe aśmacūrṇāni
Accusativeaśmacūrṇam aśmacūrṇe aśmacūrṇāni
Instrumentalaśmacūrṇena aśmacūrṇābhyām aśmacūrṇaiḥ
Dativeaśmacūrṇāya aśmacūrṇābhyām aśmacūrṇebhyaḥ
Ablativeaśmacūrṇāt aśmacūrṇābhyām aśmacūrṇebhyaḥ
Genitiveaśmacūrṇasya aśmacūrṇayoḥ aśmacūrṇānām
Locativeaśmacūrṇe aśmacūrṇayoḥ aśmacūrṇeṣu

Compound aśmacūrṇa -

Adverb -aśmacūrṇam -aśmacūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria