Declension table of ?aśmacita

Deva

NeuterSingularDualPlural
Nominativeaśmacitam aśmacite aśmacitāni
Vocativeaśmacita aśmacite aśmacitāni
Accusativeaśmacitam aśmacite aśmacitāni
Instrumentalaśmacitena aśmacitābhyām aśmacitaiḥ
Dativeaśmacitāya aśmacitābhyām aśmacitebhyaḥ
Ablativeaśmacitāt aśmacitābhyām aśmacitebhyaḥ
Genitiveaśmacitasya aśmacitayoḥ aśmacitānām
Locativeaśmacite aśmacitayoḥ aśmaciteṣu

Compound aśmacita -

Adverb -aśmacitam -aśmacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria