Declension table of ?aśmacita

Deva

MasculineSingularDualPlural
Nominativeaśmacitaḥ aśmacitau aśmacitāḥ
Vocativeaśmacita aśmacitau aśmacitāḥ
Accusativeaśmacitam aśmacitau aśmacitān
Instrumentalaśmacitena aśmacitābhyām aśmacitaiḥ aśmacitebhiḥ
Dativeaśmacitāya aśmacitābhyām aśmacitebhyaḥ
Ablativeaśmacitāt aśmacitābhyām aśmacitebhyaḥ
Genitiveaśmacitasya aśmacitayoḥ aśmacitānām
Locativeaśmacite aśmacitayoḥ aśmaciteṣu

Compound aśmacita -

Adverb -aśmacitam -aśmacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria