Declension table of ?aśmacakra

Deva

NeuterSingularDualPlural
Nominativeaśmacakram aśmacakre aśmacakrāṇi
Vocativeaśmacakra aśmacakre aśmacakrāṇi
Accusativeaśmacakram aśmacakre aśmacakrāṇi
Instrumentalaśmacakreṇa aśmacakrābhyām aśmacakraiḥ
Dativeaśmacakrāya aśmacakrābhyām aśmacakrebhyaḥ
Ablativeaśmacakrāt aśmacakrābhyām aśmacakrebhyaḥ
Genitiveaśmacakrasya aśmacakrayoḥ aśmacakrāṇām
Locativeaśmacakre aśmacakrayoḥ aśmacakreṣu

Compound aśmacakra -

Adverb -aśmacakram -aśmacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria