Declension table of ?aśmabheda

Deva

MasculineSingularDualPlural
Nominativeaśmabhedaḥ aśmabhedau aśmabhedāḥ
Vocativeaśmabheda aśmabhedau aśmabhedāḥ
Accusativeaśmabhedam aśmabhedau aśmabhedān
Instrumentalaśmabhedena aśmabhedābhyām aśmabhedaiḥ aśmabhedebhiḥ
Dativeaśmabhedāya aśmabhedābhyām aśmabhedebhyaḥ
Ablativeaśmabhedāt aśmabhedābhyām aśmabhedebhyaḥ
Genitiveaśmabhedasya aśmabhedayoḥ aśmabhedānām
Locativeaśmabhede aśmabhedayoḥ aśmabhedeṣu

Compound aśmabheda -

Adverb -aśmabhedam -aśmabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria