Declension table of ?aśmabhāla

Deva

NeuterSingularDualPlural
Nominativeaśmabhālam aśmabhāle aśmabhālāni
Vocativeaśmabhāla aśmabhāle aśmabhālāni
Accusativeaśmabhālam aśmabhāle aśmabhālāni
Instrumentalaśmabhālena aśmabhālābhyām aśmabhālaiḥ
Dativeaśmabhālāya aśmabhālābhyām aśmabhālebhyaḥ
Ablativeaśmabhālāt aśmabhālābhyām aśmabhālebhyaḥ
Genitiveaśmabhālasya aśmabhālayoḥ aśmabhālānām
Locativeaśmabhāle aśmabhālayoḥ aśmabhāleṣu

Compound aśmabhāla -

Adverb -aśmabhālam -aśmabhālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria