Declension table of ?aśmāpidhāna

Deva

NeuterSingularDualPlural
Nominativeaśmāpidhānam aśmāpidhāne aśmāpidhānāni
Vocativeaśmāpidhāna aśmāpidhāne aśmāpidhānāni
Accusativeaśmāpidhānam aśmāpidhāne aśmāpidhānāni
Instrumentalaśmāpidhānena aśmāpidhānābhyām aśmāpidhānaiḥ
Dativeaśmāpidhānāya aśmāpidhānābhyām aśmāpidhānebhyaḥ
Ablativeaśmāpidhānāt aśmāpidhānābhyām aśmāpidhānebhyaḥ
Genitiveaśmāpidhānasya aśmāpidhānayoḥ aśmāpidhānānām
Locativeaśmāpidhāne aśmāpidhānayoḥ aśmāpidhāneṣu

Compound aśmāpidhāna -

Adverb -aśmāpidhānam -aśmāpidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria