Declension table of ?aśmāpidhāna

Deva

MasculineSingularDualPlural
Nominativeaśmāpidhānaḥ aśmāpidhānau aśmāpidhānāḥ
Vocativeaśmāpidhāna aśmāpidhānau aśmāpidhānāḥ
Accusativeaśmāpidhānam aśmāpidhānau aśmāpidhānān
Instrumentalaśmāpidhānena aśmāpidhānābhyām aśmāpidhānaiḥ aśmāpidhānebhiḥ
Dativeaśmāpidhānāya aśmāpidhānābhyām aśmāpidhānebhyaḥ
Ablativeaśmāpidhānāt aśmāpidhānābhyām aśmāpidhānebhyaḥ
Genitiveaśmāpidhānasya aśmāpidhānayoḥ aśmāpidhānānām
Locativeaśmāpidhāne aśmāpidhānayoḥ aśmāpidhāneṣu

Compound aśmāpidhāna -

Adverb -aśmāpidhānam -aśmāpidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria