Declension table of ?aśmāntaka

Deva

MasculineSingularDualPlural
Nominativeaśmāntakaḥ aśmāntakau aśmāntakāḥ
Vocativeaśmāntaka aśmāntakau aśmāntakāḥ
Accusativeaśmāntakam aśmāntakau aśmāntakān
Instrumentalaśmāntakena aśmāntakābhyām aśmāntakaiḥ aśmāntakebhiḥ
Dativeaśmāntakāya aśmāntakābhyām aśmāntakebhyaḥ
Ablativeaśmāntakāt aśmāntakābhyām aśmāntakebhyaḥ
Genitiveaśmāntakasya aśmāntakayoḥ aśmāntakānām
Locativeaśmāntake aśmāntakayoḥ aśmāntakeṣu

Compound aśmāntaka -

Adverb -aśmāntakam -aśmāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria