Declension table of ?aślīlaparivāda

Deva

MasculineSingularDualPlural
Nominativeaślīlaparivādaḥ aślīlaparivādau aślīlaparivādāḥ
Vocativeaślīlaparivāda aślīlaparivādau aślīlaparivādāḥ
Accusativeaślīlaparivādam aślīlaparivādau aślīlaparivādān
Instrumentalaślīlaparivādena aślīlaparivādābhyām aślīlaparivādaiḥ aślīlaparivādebhiḥ
Dativeaślīlaparivādāya aślīlaparivādābhyām aślīlaparivādebhyaḥ
Ablativeaślīlaparivādāt aślīlaparivādābhyām aślīlaparivādebhyaḥ
Genitiveaślīlaparivādasya aślīlaparivādayoḥ aślīlaparivādānām
Locativeaślīlaparivāde aślīlaparivādayoḥ aślīlaparivādeṣu

Compound aślīlaparivāda -

Adverb -aślīlaparivādam -aślīlaparivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria