Declension table of ?aślīladṛḍharūpā

Deva

FeminineSingularDualPlural
Nominativeaślīladṛḍharūpā aślīladṛḍharūpe aślīladṛḍharūpāḥ
Vocativeaślīladṛḍharūpe aślīladṛḍharūpe aślīladṛḍharūpāḥ
Accusativeaślīladṛḍharūpām aślīladṛḍharūpe aślīladṛḍharūpāḥ
Instrumentalaślīladṛḍharūpayā aślīladṛḍharūpābhyām aślīladṛḍharūpābhiḥ
Dativeaślīladṛḍharūpāyai aślīladṛḍharūpābhyām aślīladṛḍharūpābhyaḥ
Ablativeaślīladṛḍharūpāyāḥ aślīladṛḍharūpābhyām aślīladṛḍharūpābhyaḥ
Genitiveaślīladṛḍharūpāyāḥ aślīladṛḍharūpayoḥ aślīladṛḍharūpāṇām
Locativeaślīladṛḍharūpāyām aślīladṛḍharūpayoḥ aślīladṛḍharūpāsu

Adverb -aślīladṛḍharūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria