Declension table of ?aślīlā

Deva

FeminineSingularDualPlural
Nominativeaślīlā aślīle aślīlāḥ
Vocativeaślīle aślīle aślīlāḥ
Accusativeaślīlām aślīle aślīlāḥ
Instrumentalaślīlayā aślīlābhyām aślīlābhiḥ
Dativeaślīlāyai aślīlābhyām aślīlābhyaḥ
Ablativeaślīlāyāḥ aślīlābhyām aślīlābhyaḥ
Genitiveaślīlāyāḥ aślīlayoḥ aślīlānām
Locativeaślīlāyām aślīlayoḥ aślīlāsu

Adverb -aślīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria