Declension table of aślīla

Deva

MasculineSingularDualPlural
Nominativeaślīlaḥ aślīlau aślīlāḥ
Vocativeaślīla aślīlau aślīlāḥ
Accusativeaślīlam aślīlau aślīlān
Instrumentalaślīlena aślīlābhyām aślīlaiḥ aślīlebhiḥ
Dativeaślīlāya aślīlābhyām aślīlebhyaḥ
Ablativeaślīlāt aślīlābhyām aślīlebhyaḥ
Genitiveaślīlasya aślīlayoḥ aślīlānām
Locativeaślīle aślīlayoḥ aślīleṣu

Compound aślīla -

Adverb -aślīlam -aślīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria