Declension table of ?aśliṣṭārtha

Deva

MasculineSingularDualPlural
Nominativeaśliṣṭārthaḥ aśliṣṭārthau aśliṣṭārthāḥ
Vocativeaśliṣṭārtha aśliṣṭārthau aśliṣṭārthāḥ
Accusativeaśliṣṭārtham aśliṣṭārthau aśliṣṭārthān
Instrumentalaśliṣṭārthena aśliṣṭārthābhyām aśliṣṭārthaiḥ aśliṣṭārthebhiḥ
Dativeaśliṣṭārthāya aśliṣṭārthābhyām aśliṣṭārthebhyaḥ
Ablativeaśliṣṭārthāt aśliṣṭārthābhyām aśliṣṭārthebhyaḥ
Genitiveaśliṣṭārthasya aśliṣṭārthayoḥ aśliṣṭārthānām
Locativeaśliṣṭārthe aśliṣṭārthayoḥ aśliṣṭārtheṣu

Compound aśliṣṭārtha -

Adverb -aśliṣṭārtham -aśliṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria