Declension table of ?aśliṣṭā

Deva

FeminineSingularDualPlural
Nominativeaśliṣṭā aśliṣṭe aśliṣṭāḥ
Vocativeaśliṣṭe aśliṣṭe aśliṣṭāḥ
Accusativeaśliṣṭām aśliṣṭe aśliṣṭāḥ
Instrumentalaśliṣṭayā aśliṣṭābhyām aśliṣṭābhiḥ
Dativeaśliṣṭāyai aśliṣṭābhyām aśliṣṭābhyaḥ
Ablativeaśliṣṭāyāḥ aśliṣṭābhyām aśliṣṭābhyaḥ
Genitiveaśliṣṭāyāḥ aśliṣṭayoḥ aśliṣṭānām
Locativeaśliṣṭāyām aśliṣṭayoḥ aśliṣṭāsu

Adverb -aśliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria