Declension table of ?aśleṣāvidhi

Deva

MasculineSingularDualPlural
Nominativeaśleṣāvidhiḥ aśleṣāvidhī aśleṣāvidhayaḥ
Vocativeaśleṣāvidhe aśleṣāvidhī aśleṣāvidhayaḥ
Accusativeaśleṣāvidhim aśleṣāvidhī aśleṣāvidhīn
Instrumentalaśleṣāvidhinā aśleṣāvidhibhyām aśleṣāvidhibhiḥ
Dativeaśleṣāvidhaye aśleṣāvidhibhyām aśleṣāvidhibhyaḥ
Ablativeaśleṣāvidheḥ aśleṣāvidhibhyām aśleṣāvidhibhyaḥ
Genitiveaśleṣāvidheḥ aśleṣāvidhyoḥ aśleṣāvidhīnām
Locativeaśleṣāvidhau aśleṣāvidhyoḥ aśleṣāvidhiṣu

Compound aśleṣāvidhi -

Adverb -aśleṣāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria