Declension table of ?aśleṣābhava

Deva

MasculineSingularDualPlural
Nominativeaśleṣābhavaḥ aśleṣābhavau aśleṣābhavāḥ
Vocativeaśleṣābhava aśleṣābhavau aśleṣābhavāḥ
Accusativeaśleṣābhavam aśleṣābhavau aśleṣābhavān
Instrumentalaśleṣābhaveṇa aśleṣābhavābhyām aśleṣābhavaiḥ aśleṣābhavebhiḥ
Dativeaśleṣābhavāya aśleṣābhavābhyām aśleṣābhavebhyaḥ
Ablativeaśleṣābhavāt aśleṣābhavābhyām aśleṣābhavebhyaḥ
Genitiveaśleṣābhavasya aśleṣābhavayoḥ aśleṣābhavāṇām
Locativeaśleṣābhave aśleṣābhavayoḥ aśleṣābhaveṣu

Compound aśleṣābhava -

Adverb -aśleṣābhavam -aśleṣābhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria