Declension table of ?aśiśu

Deva

NeuterSingularDualPlural
Nominativeaśiśu aśiśunī aśiśūni
Vocativeaśiśu aśiśunī aśiśūni
Accusativeaśiśu aśiśunī aśiśūni
Instrumentalaśiśunā aśiśubhyām aśiśubhiḥ
Dativeaśiśune aśiśubhyām aśiśubhyaḥ
Ablativeaśiśunaḥ aśiśubhyām aśiśubhyaḥ
Genitiveaśiśunaḥ aśiśunoḥ aśiśūnām
Locativeaśiśuni aśiśunoḥ aśiśuṣu

Compound aśiśu -

Adverb -aśiśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria