Declension table of ?aśiśiṣu_ā

Deva

FeminineSingularDualPlural
Nominativeaśiśiṣu_ā aśiśiṣu_e aśiśiṣu_āḥ
Vocativeaśiśiṣu_e aśiśiṣu_e aśiśiṣu_āḥ
Accusativeaśiśiṣu_ām aśiśiṣu_e aśiśiṣu_āḥ
Instrumentalaśiśiṣu_ayā aśiśiṣu_ābhyām aśiśiṣu_ābhiḥ
Dativeaśiśiṣu_āyai aśiśiṣu_ābhyām aśiśiṣu_ābhyaḥ
Ablativeaśiśiṣu_āyāḥ aśiśiṣu_ābhyām aśiśiṣu_ābhyaḥ
Genitiveaśiśiṣu_āyāḥ aśiśiṣu_ayoḥ aśiśiṣu_ānām
Locativeaśiśiṣu_āyām aśiśiṣu_ayoḥ aśiśiṣu_āsu

Adverb -aśiśiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria