Declension table of aśiva

Deva

NeuterSingularDualPlural
Nominativeaśivam aśive aśivāni
Vocativeaśiva aśive aśivāni
Accusativeaśivam aśive aśivāni
Instrumentalaśivena aśivābhyām aśivaiḥ
Dativeaśivāya aśivābhyām aśivebhyaḥ
Ablativeaśivāt aśivābhyām aśivebhyaḥ
Genitiveaśivasya aśivayoḥ aśivānām
Locativeaśive aśivayoḥ aśiveṣu

Compound aśiva -

Adverb -aśivam -aśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria