Declension table of ?aśitāvat

Deva

NeuterSingularDualPlural
Nominativeaśitāvat aśitāvantī aśitāvatī aśitāvanti
Vocativeaśitāvat aśitāvantī aśitāvatī aśitāvanti
Accusativeaśitāvat aśitāvantī aśitāvatī aśitāvanti
Instrumentalaśitāvatā aśitāvadbhyām aśitāvadbhiḥ
Dativeaśitāvate aśitāvadbhyām aśitāvadbhyaḥ
Ablativeaśitāvataḥ aśitāvadbhyām aśitāvadbhyaḥ
Genitiveaśitāvataḥ aśitāvatoḥ aśitāvatām
Locativeaśitāvati aśitāvatoḥ aśitāvatsu

Adverb -aśitāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria