Declension table of ?aśitaṅgavīnā

Deva

FeminineSingularDualPlural
Nominativeaśitaṅgavīnā aśitaṅgavīne aśitaṅgavīnāḥ
Vocativeaśitaṅgavīne aśitaṅgavīne aśitaṅgavīnāḥ
Accusativeaśitaṅgavīnām aśitaṅgavīne aśitaṅgavīnāḥ
Instrumentalaśitaṅgavīnayā aśitaṅgavīnābhyām aśitaṅgavīnābhiḥ
Dativeaśitaṅgavīnāyai aśitaṅgavīnābhyām aśitaṅgavīnābhyaḥ
Ablativeaśitaṅgavīnāyāḥ aśitaṅgavīnābhyām aśitaṅgavīnābhyaḥ
Genitiveaśitaṅgavīnāyāḥ aśitaṅgavīnayoḥ aśitaṅgavīnānām
Locativeaśitaṅgavīnāyām aśitaṅgavīnayoḥ aśitaṅgavīnāsu

Adverb -aśitaṅgavīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria