Declension table of ?aśitaṅgavīna

Deva

NeuterSingularDualPlural
Nominativeaśitaṅgavīnam aśitaṅgavīne aśitaṅgavīnāni
Vocativeaśitaṅgavīna aśitaṅgavīne aśitaṅgavīnāni
Accusativeaśitaṅgavīnam aśitaṅgavīne aśitaṅgavīnāni
Instrumentalaśitaṅgavīnena aśitaṅgavīnābhyām aśitaṅgavīnaiḥ
Dativeaśitaṅgavīnāya aśitaṅgavīnābhyām aśitaṅgavīnebhyaḥ
Ablativeaśitaṅgavīnāt aśitaṅgavīnābhyām aśitaṅgavīnebhyaḥ
Genitiveaśitaṅgavīnasya aśitaṅgavīnayoḥ aśitaṅgavīnānām
Locativeaśitaṅgavīne aśitaṅgavīnayoḥ aśitaṅgavīneṣu

Compound aśitaṅgavīna -

Adverb -aśitaṅgavīnam -aśitaṅgavīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria